वांछित मन्त्र चुनें

दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीना॑म् । मा दे॑वा म॒घवा॑ रिषत् ॥

अंग्रेज़ी लिप्यंतरण

dātā me pṛṣatīnāṁ rājā hiraṇyavīnām | mā devā maghavā riṣat ||

पद पाठ

दा॒ता । मे॒ । पृष॑तीनाम् । राजा॑ । हि॒र॒ण्य॒ऽवीना॑म् । मा । दे॒वाः॒ । म॒घऽवा॑ । रि॒ष॒त् ॥ ८.६५.१०

ऋग्वेद » मण्डल:8» सूक्त:65» मन्त्र:10 | अष्टक:6» अध्याय:4» वर्ग:47» मन्त्र:4 | मण्डल:8» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे ईश ! (यद्) जिस कारण (शश्वताम्) सदा स्थायी मनुष्यसमाजों का (त्वम्+साधारणः) तू साधारण=समान स्वामी (अस्ति) है (हि) यह प्रसिद्ध और (चित्) निश्चय है, इस कारण (तम्+त्वाम्) उस तुझको (वयम्+हवामहे) हम सब अपने शुभकर्मों में बुलाते और स्तुति करते हैं ॥७॥
भावार्थभाषाः - शश्वताम्=इसका अर्थ चिरन्तन और सदा स्थायी है। मनुष्यसमाज प्रवाहरूप से अविनश्वर है, अतः यह शाश्वत है। परमात्मा सबका साधारण पोषक है, इसमें सन्देह स्थल ही नहीं, अतः प्रत्येक शुभकर्म में प्रथम उसी का स्मरण, कीर्त्तन, पूजन व प्रार्थना करना उचित है ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! यद्=यस्मात् कारणात्। शश्वताम्=सदा स्थायिनां मनुष्यसमाजानाम्। त्वम्+साधारणः=समानः। अस्ति। हीति प्रसिद्धमेतत्। चिदिति निश्चितम्। तस्मात्तं त्वा वयं हवामहे ॥७॥